Sukharta Dukharta and Shlokas

ॐ गणांना त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तम्
जेष्ठराजं ब्रह्मणां ब्रह्मणस्पतआ नः शृण्वत्रूतिभिः सीद सादनम्

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः

ॐ राजाधिराजाय प्रसह्यसाहिने
नमो वयं वैश्रवणाय कुर्महे
स मे कामान्कामकामाय मह्यम्
कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाय महाराजाय नमः

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं
समंतपर्यायी स्यात्सार्वभौमः सार्वायुष आंतादापरार्धात्
पृथिव्यै समुद्रपर्यंताया एकराळिति तदप्येषः श्लोको भिगीतो मरुतः
परिवेष्टारो मरुत्तस्यावसन् गृहे
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति



Credits
Writer(s): Nandu Honap, Traditional
Lyrics powered by www.musixmatch.com

Link