Shree Vishnu Dhyanam

॥ ॐ ध्येयः सदा सवित्र मण्डल मध्यवर्ती,
नारायण सरसिजा सन सन्नि विष्टः ।
केयूरवान मकरकुण्डलवान किरीटी,
हारी हिरण्मय वपुर धृत शंख चक्रः ॥
ध्येयः सदा सवित्र मण्डल मध्यवर्ती,
नारायण सरसिजा सन सन्नि विष्टः ।
केयूरवान मकरकुण्डलवान किरीटी,
हारी हिरण्मय वपुर धृत शंख चक्रः ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं,
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं,
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।

त्रिलोक्य: पूज्यते श्रीमान सादाविजयः वर्धनः,
शांतिः कुरु गदापाणि नारायणः नमःस्तुते ।
त्रिलोक्य: पूज्यते श्रीमान सादाविजयः वर्धनः,
शांतिः कुरु गदापाणि नारायणः नमःस्तुते ।

ध्येयः सदा सवित्र मण्डल मध्यवर्ती,
नारायण सरसिजा सन सन्नि विष्टः ।
केयूरवान मकरकुण्डलवान किरीटी,
हारी हिरण्मय वपुर धृत शंख चक्रः ॥

ध्येयः सदा सवित्र मण्डल मध्यवर्ती,
नारायण सरसिजा सन सन्नि विष्टः ।
केयूरवान मकरकुण्डलवान किरीटी,
हारी हिरण्मय वपुर धृत शंख चक्रः ॥



Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com

Link