Pranavau Pawan Kumar (Shree Hanumat Stavan)

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन
जासु हृदय आगार बसहिं राम सर चाप धर

अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्

सकलगुणनिधानं वानराणामधीशम्
रघुपतिप्रियभक्तं वातजातं नमामि

गोष्पदी कृत वारीशं मशकी कृत राक्षसम्
रामायण महामाला रत्नं वन्देऽनिलात्मजम्

अञ्जना नन्दनं वीरं जानकी शोक नाशनम्
कपीशमक्ष हन्तारं वन्दे लङ्का भयङ्करम्

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्

मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानर यूथ मुख्यं
श्रीराम दूतं शरणं प्रपद्ये

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि कमनीय विग्रहम्
पारिजात तरु मूल वासिनं
भावयामि पवमान नन्दनम्

यत्र यत्र रघुनाथ कीर्तनं
तत्र तत्र कृत मस्तकाञ्जलिम्
वाष्प वारि परिपूर्ण लोचनं
मारुतिर्नमत राक्षसान्तकम्



Credits
Writer(s): Vishnu Narayan
Lyrics powered by www.musixmatch.com

Link