Gita Verses

नासतो विद्यते भावो नाभावो विद्यते सत
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि

अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत

Jजातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय



Credits
Writer(s): G V Prakash Kumar
Lyrics powered by www.musixmatch.com

Link