Sankat Nashan Ganesh Stotram

ॐ श्री गणेशाय नमः

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये

प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम

लम्बोदरं पंचमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम

नवमं भालचन्द्रं च दशमं तु गजाननम
एकादशं गणपतिं द्वादशं तु गजाननम

द्वादशैतानि नामामि त्रिसन्ध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो

विद्यार्थी लभते विद्यां धनार्थी लभते धनम
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम

जपेद गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत
संवत्सरेण सिद्धिं च लभते नात्र संशय:

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:



Credits
Writer(s): Traditional, Raj Mahajan
Lyrics powered by www.musixmatch.com

Link