Nirvana Shatakam

मनोबुद्ध्यहङ्कारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदाः न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्

न मे मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्

अहं निर्विकल्पॊ निराकाररूपॊ
विभुत्वाञ्च सर्वत्र सर्वेद्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥

चिदानन्दरूपः शिवोऽहं शिवोऽहम्
चिदानन्दरूपः शिवोऽहं शिवोऽहम्



Credits
Writer(s): Alvin Bruno
Lyrics powered by www.musixmatch.com

Link