Durga Devi Stuti

ॐ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कार: स्वरात्मिका
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये

महाविद्या महामाया महामेधा महास्मृतिः
महामोहा च भवती महादेवी महासुरी

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्ति: क्षान्तिरेव च

खड्गिनी शूलिनी घोरा गदिनी चक्रिणि तथा
शंखिनी चापिनी बाणभुशुण्डीपरिघायुधा

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी
परापराणां परमा त्वमेव परमेश्वरी



Credits
Writer(s): Traditional, Veeramani Kannan
Lyrics powered by www.musixmatch.com

Link