Ath Chakshushopanishad Netropanishad

ॐ तस्याश्चाक्षुषीविद्याया अहिर्बन्ध्यु ऋषि:, गायत्री छन्द
सूर्यो देवता, चक्षूरोगनिवृत्तये जपे विनियोग
ॐ चक्षुष चक्षुष चक्षुष तेजः स्थिरो भव, माम पाहि पाहि
त्वरितं चक्शुरोगान शमय शमय
मम जातरूपं तेजो दर्शये दर्शये
यथा अहम अन्धो नस्याम तथा कल्पय कल्पय
कल्याणं कुरु कुरु
यानी मम पूर्व जन्मोपार्जितानी
चक्षुष प्रतिरोधक दुष्क्रुतानी
सर्वानी निर्मूलय निर्मूलय
ॐ नमः चक्षुः तेजोदात्रे दिव्यायभास्कराय
ॐ नमः करूनाकराय अमृताय
ॐ नमः सूर्याय ॐ नमो भगवते श्री सूर्याय अक्षितेजसे नमः
खेचराय नमः, महते नमः रजसे नमः, तमसे नमः
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय
मृत्योरमा अमृतंगमय
उष्णो भगवान् शुचिरूपः हंसो भगवान् शुचि प्रतिरूपः
यइमाम् चाक्षुशमतिम विद्याम
ब्रह्मणों नित्यम अधीयते
न तस्य अक्षि रोगो भवती
न तस्य कूले अंधोर भवती
अष्टो ब्राह्मणाम ग्राहित्वा
विद्या सिद्धिर भवती
ॐ नमो भगवते आदित्याय अहोवाहन वाहनाय स्वाहा
हरिओम तत्सत ब्राम्हानें नमः



Credits
Lyrics powered by www.musixmatch.com

Link