Saptashloki

शिव उवाच

देवि त्वं भक्त सुलभे सर्वकार्य विधायिनी
कलौ हि कार्यसिद्धय्र्थमुपायं ब्रुहि यत्नतः

देव्युवाच

श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते

ॐ अस्य श्री दुर्गा सप्तश्लोकी स्तोत्र मन्त्र स्य नारायण ऋषिः
अनुष्टुप छन्दः श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः
श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गा पाठे विनियोगः

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा
बलादाकृष्य मोहाय महामाया प्रयच्छति

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि
दारिद्रयदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्र चित्ता

सर्व मङ्गल मङ्गल्ये शिवे सर्वार्थ साधिके
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते

शरणागत दीनार्त परित्राण परायणे
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते
भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तुते

रोगा नशेषा नपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान्
त्वामा श्रितानां न विपन्न राणां
त्वामा श्रिता ह्याश्रयतां प्रयान्ति

सर्वाबाधा प्रशमनं त्रैलोक्यस्या खिलेश्वरि
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम्

इति श्री सप्तश्लोकी दुर्गा स्त्रोतम संपूर्णम



Credits
Writer(s): Anuradha Paudwal
Lyrics powered by www.musixmatch.com

Link