Shivapanchakshara Stotram

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय
(नागेन्द्रहाराय त्रिलोचनाय)
(भस्माङ्गरागाय महेश्वराय)
नित्याय शुद्धाय दिगम्बराय
तस्मै न काराय नमः शिवाय

(तस्मै न काराय नमः शिवाय)
(तस्मै न काराय नमः शिवाय)

मन्दाकिनी सलिलचन्दन चर्चिताय
नन्दीश्वर प्रमथनाथ महेश्वराय
मन्दारपुष्प बहुपुष्प सुपूजिताय
तस्मै म काराय नमः शिवाय

(तस्मै न काराय नमः शिवाय)
(तस्मै न काराय नमः शिवाय)

शिवाय गौरीवदनाब्जवृन्द
सूर्याय दक्षाध्वरनाशकाय
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शि काराय नमः शिवाय

(तस्मै शि काराय नमः शिवाय)
(तस्मै शि काराय नमः शिवाय)

वसिष्ठकुम्भोद्भवगौतमार्य
मुनीन्द्रदेवार्चितशेखराय
चन्द्रार्क वैश्वानरलोचनाय
तस्मै व काराय नमः शिवाय

(तस्मै व काराय नमः शिवाय)
(तस्मै व काराय नमः शिवाय)

यक्षस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय
दिव्याय देवाय दिगम्बराय
तस्मै य काराय नमः शिवाय

(तस्मै य काराय नमः शिवाय)
(तस्मै य काराय नमः शिवाय)

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय
(नागेन्द्रहाराय त्रिलोचनाय)
(भस्माङ्गरागाय महेश्वराय)

तस्मै नमः शिव नमः शिवाय
तस्मै नमः शिव नमः शिवाय
(तस्मै नमः शिव नमः शिवाय)
(तस्मै नमः शिव नमः शिवाय)

(तस्मै नमः शिव नमः शिवाय)
(तस्मै नमः शिव नमः शिवाय)
(तस्मै नमः शिव नमः शिवाय)

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते

(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)



Credits
Writer(s): C. Lalitha, C. Saroja
Lyrics powered by www.musixmatch.com

Link