Bhaja Govindam

स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे
अवतारवरिष्ठाय रामकृष्णाय ते नमः

भज गोविन्दम् भज गोविन्दम्
भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते
भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

संप्राप्ते सन्निहिते काले
संप्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ् करणे
न हि न हि रक्षति डुकृञ् करणे

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

मूढ़ जहीहि धनागमतृष्णाम्
मूढ़ जहीहि धनागमतृष्णाम्
कुरु सद्बुद्धिं मनसि वितृष्णाम्
कुरु सद्बुद्धिं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तम्
यल्लभसे निजकर्मोपात्तम्
वित्तं तेन विनोदय चित्तम्
वित्तं तेन विनोदय चित्तम्

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

यावद्वित्तोपार्जनसक्त:
सावन्निजपरिवारो रक्तः
यावद्वित्तोपार्जनसक्त:
सावन्निजपरिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे
वार्तां कोऽपि न पृच्छति गेहे

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वं
मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वं
मायामयमिदमखिलम् हित्वा
ब्रह्मपदम् त्वं प्रविश विदित्वा
ब्रह्मपदम् त्वं प्रविश विदित्वा

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः
सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः
सर्व परिग्रह भोग त्यागः
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः
कस्य सुखं न करोति विरागः

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

भगवद् गीता किञ्चिदधीता
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता
सकृदपि येन मुरारि...
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा
क्रियते तस्य यमेन न चर्चा

भज गोविन्दम् भज गोविन्दम्
भज गोविन्दम् भज गोविन्दम्

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

पुनरपि जननं पुनरपि मरणम्
पुनरपि जननं पुनरपि मरणम्
पुनरपि जननी जठरे शयनम्
पुनरपि जननी जठरे शयनम्
इह संसारे बहुदुस्तारे
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
कृपयाऽपारे पाहि मुरारे

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम्
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम्
नेयं सज्जन सङ्गे चित्तम्
नेयं सज्जन सङ्गे चित्तम्
देयं दीनजनाय च वित्तम्
देयं दीनजनाय च वित्तम्

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

अर्थमनर्थम् भावय नित्यम्
नास्ति ततः सुखलेशः सत्यम्
अर्थमनर्थम् भावय नित्यम्
नास्ति ततः सुखलेशः सत्यम्
पुत्रादपि धनभजाम् भीतिः
पुत्रादपि धनभजाम् भीतिः
सर्वत्रैषा विहिता रीतिः
सर्वत्रैषा विहिता रीतिः

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

गुरुचरणाम्बुज निर्भर भक्तः
संसारादचिराद्भव मुक्तः
गुरुचरणाम्बुज निर्भर भक्तः
संसारादचिराद्भव मुक्तः
सेन्द्रियमानस नियमादेवम्
सेन्द्रियमानस नियमादेवम्
द्रक्ष्यसि निज हृदयस्थं देवम्
द्रक्ष्यसि निज हृदयस्थं देवम्

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते

संप्राप्ते सन्निहिते काले
संप्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ् करणे
न हि न हि रक्षति डुकृञ् करणे

भज गोविन्दम् भज गोविन्दम्
गोविन्दं भज मूढ़मते



Credits
Writer(s): Sankara Adi
Lyrics powered by www.musixmatch.com

Link