Yada Yada Hi Dharmasya

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता:
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका:



Credits
Writer(s): Traditional, Jagjit Singh
Lyrics powered by www.musixmatch.com

Link