Ganesh Atharvasheersha

ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रंपश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिर्व्यशेम देवहितं यदायुः ॥१॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधाउ ॥२॥
ॐ शान्तिः । शान्तिः । शान्तिः ।

ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥ त्वमेव केवलंकर्तासि ॥ त्वमेवकेवलंधर्तासि ॥ त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्व खल्बिदंब्रह्मासि ॥ त्वंसाक्षादात्मासिनित्यम् ॥१॥
ऋतंवच्मि ॥ सत्यंवच्मि ॥२॥

अवत्वंम् ॥ अववक्तारम् ॥ अवश्रोतारम् ॥ अवदातारम् ॥ अवधातारम् ॥ अवानूचानमवशिष्यम् ॥ अवपश्चात्तात् ॥ अवपुरस्तात् ॥ अवोत्तरात्तात् ॥ अवदक्षिणात्तात् ॥ अवचोर्ध्वात्तात् ॥ अवाधरातात् ॥ सर्वतोमांपाहिपाहिसमंतात् ॥३॥
त्वंचाङमयस्त्वंचिन्मयः ॥ त्वमानंदमयस्त्वंब्रह्मासि ॥ त्वसच्चिदानंदाद्वितीयोसि ॥ त्वंप्रत्यक्षंब्र्ह्मासि ॥ त्वंज्ञानमयोविज्ञनमयोसि ॥४॥
सर्वजगदिदंत्वत्तोजायते ॥ सर्वजगदिदंत्वत्तस्तिष्ठति ॥ सर्वजगदिदंत्वयिलयमेष्यति ॥ सर्वजगदिदंत्वयि प्रत्येति ॥ त्वंभूमिरापोनलीनिलोनभः ॥ त्वंचत्वारिवाक्पदानि ॥५॥
त्वंगुणत्रयातीलः ॥ त्वंगुणत्रयातीलः ॥ त्वंदेहत्रयातीलतः ॥ त्वंकालत्रयातीलः ॥ त्वंमूलाधारस्थितोऽसिनित्यम ॥ त्वशक्तित्रयात्मकः ॥ त्वांयोगिनोध्यायंति नित्यम् ॥ त्वंब्रह्मात्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम् ॥६॥
गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम् ॥ अनुस्वारःपरतरः ॥ अर्धेदुलसितम् ॥ तारेण रुद्धम् ॥ एतत्तवमनुस्वरूपम् ॥ गकारःपूर्वरूपम् ॥ अकारोमध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥ बिन्दुरुत्तररूपम् ॥ नादःसंधानम् ॥ संहितासंधिः ॥ सेषागणेशविद्या गणकऋषिः ॥ निचृद्गायत्रोछन्दः ॥ गणपतिर्देवता ॥ ॐ गंगणपतये नमः ॥७॥
एकदंतायविद्महेवक्रंतुडाय धीमहि ॥ तन्नोदंती प्रमोदयात् ॥८॥
एअक्दंतंचतुर्हस्तं पाशमंकुशधारिणम् ॥ रदंचवरदंहस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससम् ॥ रक्तगंधानुलिप्तांगंरक्तपुष्पैःसुपूजितम् ॥ भक्तानुकंपिनंदेवंजगत्कारणमच्युतम । आविर्भूतंचसृष्ट्यादौप्रकृतेःपुरुषात्परम् ॥ एवंध्यायतियोनित्यं सयोगीयोगिनांवरः ॥९॥
नमोव्रातपतये नमोगणपतये नमः प्रमथपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः ॥१०॥
एतदथर्वशीर्षंयोधीते । सब्रह्मभूयायकल्पते ॥ ससर्वतःसुखमेधते ॥ ससर्वविघ्नैर्न बाध्यते ॥ सपंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतंपापंनाशयति ॥ धर्मार्थकाममोक्षंचविंदति ॥ इदमथर्वशीर्षमशिष्यायानदेयम् ॥ योयदिमोहाद्दास्यति ॥ सपापीयान्भवति ॥ सहस्त्रावर्तनात् ॥ यंयंकाममधीते ॥ तंतमनेनसाधयेत् ॥११॥
अनेनगणपतिमभिषिंचति ॥ सवाग्मीभवति ॥ चतुर्थ्यामनश्नन्जपति ॥ सविद्यावान्भवति । इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणंविद्यात् ॥ नबिभेतिकदाचनेति ॥१२॥
योदूर्वांकुरैर्यति ॥ सवैश्रवणोपमोभवति ॥ योलाजैर्यजति ॥ सयशोवान्भवति ॥ समेधावान्भवति ॥ योमोदकसहस्त्रिणयजति ॥ सवांछितफलमवाप्नोति ॥ यःसाज्यसमिद्भिर्यजि ॥ ससर्वंलभतेससर्वंलभते ॥ अष्टौब्राह्मणान्सम्यग्ग्राहयित्वासूर्यवर्चस्वीभवति ॥ सूर्यग्रहेमहानद्यांप्रतिमासंनिधौवाजप्त्वा सिद्धमन्त्रोभवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादिषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥ ससर्वविद्भवतिससर्वविद्भवति यएवंवेद ॥ इत्युपनिषत् ॥१३॥
ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रंपश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिर्व्यशेम देवहितं यदायुः ॥१॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधाउ ॥२॥
ॐ शान्तिः । शान्तिः । शान्तिः ।



Credits
Writer(s): Shaarang Dev Pandit
Lyrics powered by www.musixmatch.com

Link