Aatmachetana Sukta

अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु
अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु

अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु
अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः

अनमित्रं नो अधरादनमित्रं न उत्तरात्
इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि

मनसे चेतसे धिय आकूतय उत चित्तये
मत्यै श्रुताय चक्षसे विधेम हविषा वयम्

अपानाय व्यानाय प्राणाय भूरिधायसे
सरस्वत्या उरुव्यचे विधेम हविषा वयम्

मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः
अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः

अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः
यथा संमनसौ भूत्वा सखायाविव सचावहै

सखायाविव सचावहा अव मन्युं तनोमि ते
अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः

अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च
यथावशो न वादिषो मम चित्तमुपायसि

परोऽपेहि मनस्पाप किमशस्तानि शंससि
परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः

अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः
अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु

यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि
प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः

यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे
यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम्

यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः
एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत
यशा विश्वस्य भूतस्याहमस्मि यशस्तमः



Credits
Writer(s): Dhani Shailesh
Lyrics powered by www.musixmatch.com

Link